Initiator
Online Spoken SanskritClass (संस्कृतसंभाषणवर्गः)
1.05.2025 to 20.05.2025
आदरणीयाः संस्कृतप्राणाः
केवलं श्रवणेन संस्कृतसंभाषणसमर्थाः भवन्तु ।
संप्रति लोकभाषाप्रचारसमितिपक्षतः 1.05.2025 दिनांकतः 20.05.2025 पर्यन्तम् विंशतिदिवसात्मकः संस्कृतसंभाषणवर्गः आयोज्यते।सुनिपुणाः संस्कृताध्यापिकाः वर्गं चालयिष्यन्ति।Googlemeet माध्यमेन पाठनं भविष्यति।
ये आग्रहिणः छात्राः शिक्षकाः सामान्यजनाः वा अंशग्रहणं कर्त्तुमिच्छन्ति ते कृपया पञ्जीकरणं यथाश्रीघ्रं कुर्वन्तु।
अन्तिमदिवसे समितिपक्षतः प्रमाणपत्रं प्रदीयते।
शिविरशुल्कं
छात्राणां कृते 100/- रूप्यकाणि (Only for Student )
अन्येषां कृते 150/रूप्यकाणि (For others)
समयः – सायं 8 वादनतः 9 वादनं पर्यन्तम् ।
पञ्जीकरणस्य अन्तिमदिनांकः 30.04.2025 (सायं 6 वादनं पर्यन्तम्।
पञ्जीकरणशुल्कं 9439953858 (phonepay , Googlepay) माध्यमेन प्रेषयन्तु।
पञ्जीकरणशुल्कं प्रेषणानन्तरम् तस्य screenshot 9439953858 Whatsapp मध्ये अवश्यं प्रेषणीयम्।
– संपर्कः –
डॉ. सागरिका भट्टाचार्या – 9365210376
श्री विभूतिनारायण करः – 9439953858
To revive Sanskrit as dynamic vibrant living language various short term Sanskrit Speaking courses are conducted physically and digitally among the common people all over the world. Since the inception of the Samitih, more than 50 thousand such courses have been conducted among more than 25 lakhs common people who could converse in Sanskrit fluently.
©2025 Lokabhasha. All Rights Reserved.